| Singular | Dual | Plural |
Nominativo |
गङ्गानागराजः
gaṅgānāgarājaḥ
|
गङ्गानागराजौ
gaṅgānāgarājau
|
गङ्गानागराजाः
gaṅgānāgarājāḥ
|
Vocativo |
गङ्गानागराज
gaṅgānāgarāja
|
गङ्गानागराजौ
gaṅgānāgarājau
|
गङ्गानागराजाः
gaṅgānāgarājāḥ
|
Acusativo |
गङ्गानागराजम्
gaṅgānāgarājam
|
गङ्गानागराजौ
gaṅgānāgarājau
|
गङ्गानागराजान्
gaṅgānāgarājān
|
Instrumental |
गङ्गानागराजेन
gaṅgānāgarājena
|
गङ्गानागराजाभ्याम्
gaṅgānāgarājābhyām
|
गङ्गानागराजैः
gaṅgānāgarājaiḥ
|
Dativo |
गङ्गानागराजाय
gaṅgānāgarājāya
|
गङ्गानागराजाभ्याम्
gaṅgānāgarājābhyām
|
गङ्गानागराजेभ्यः
gaṅgānāgarājebhyaḥ
|
Ablativo |
गङ्गानागराजात्
gaṅgānāgarājāt
|
गङ्गानागराजाभ्याम्
gaṅgānāgarājābhyām
|
गङ्गानागराजेभ्यः
gaṅgānāgarājebhyaḥ
|
Genitivo |
गङ्गानागराजस्य
gaṅgānāgarājasya
|
गङ्गानागराजयोः
gaṅgānāgarājayoḥ
|
गङ्गानागराजानाम्
gaṅgānāgarājānām
|
Locativo |
गङ्गानागराजे
gaṅgānāgarāje
|
गङ्गानागराजयोः
gaṅgānāgarājayoḥ
|
गङ्गानागराजेषु
gaṅgānāgarājeṣu
|