| Singular | Dual | Plural |
Nominative |
गङ्गानाथः
gaṅgānāthaḥ
|
गङ्गानाथौ
gaṅgānāthau
|
गङ्गानाथाः
gaṅgānāthāḥ
|
Vocative |
गङ्गानाथ
gaṅgānātha
|
गङ्गानाथौ
gaṅgānāthau
|
गङ्गानाथाः
gaṅgānāthāḥ
|
Accusative |
गङ्गानाथम्
gaṅgānātham
|
गङ्गानाथौ
gaṅgānāthau
|
गङ्गानाथान्
gaṅgānāthān
|
Instrumental |
गङ्गानाथेन
gaṅgānāthena
|
गङ्गानाथाभ्याम्
gaṅgānāthābhyām
|
गङ्गानाथैः
gaṅgānāthaiḥ
|
Dative |
गङ्गानाथाय
gaṅgānāthāya
|
गङ्गानाथाभ्याम्
gaṅgānāthābhyām
|
गङ्गानाथेभ्यः
gaṅgānāthebhyaḥ
|
Ablative |
गङ्गानाथात्
gaṅgānāthāt
|
गङ्गानाथाभ्याम्
gaṅgānāthābhyām
|
गङ्गानाथेभ्यः
gaṅgānāthebhyaḥ
|
Genitive |
गङ्गानाथस्य
gaṅgānāthasya
|
गङ्गानाथयोः
gaṅgānāthayoḥ
|
गङ्गानाथानाम्
gaṅgānāthānām
|
Locative |
गङ्गानाथे
gaṅgānāthe
|
गङ्गानाथयोः
gaṅgānāthayoḥ
|
गङ्गानाथेषु
gaṅgānātheṣu
|