Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गङ्गानाथ gaṅgānātha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गङ्गानाथः gaṅgānāthaḥ
गङ्गानाथौ gaṅgānāthau
गङ्गानाथाः gaṅgānāthāḥ
Vocativo गङ्गानाथ gaṅgānātha
गङ्गानाथौ gaṅgānāthau
गङ्गानाथाः gaṅgānāthāḥ
Acusativo गङ्गानाथम् gaṅgānātham
गङ्गानाथौ gaṅgānāthau
गङ्गानाथान् gaṅgānāthān
Instrumental गङ्गानाथेन gaṅgānāthena
गङ्गानाथाभ्याम् gaṅgānāthābhyām
गङ्गानाथैः gaṅgānāthaiḥ
Dativo गङ्गानाथाय gaṅgānāthāya
गङ्गानाथाभ्याम् gaṅgānāthābhyām
गङ्गानाथेभ्यः gaṅgānāthebhyaḥ
Ablativo गङ्गानाथात् gaṅgānāthāt
गङ्गानाथाभ्याम् gaṅgānāthābhyām
गङ्गानाथेभ्यः gaṅgānāthebhyaḥ
Genitivo गङ्गानाथस्य gaṅgānāthasya
गङ्गानाथयोः gaṅgānāthayoḥ
गङ्गानाथानाम् gaṅgānāthānām
Locativo गङ्गानाथे gaṅgānāthe
गङ्गानाथयोः gaṅgānāthayoḥ
गङ्गानाथेषु gaṅgānātheṣu