Sanskrit tools

Sanskrit declension


Declension of गङ्गापार gaṅgāpāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गापारम् gaṅgāpāram
गङ्गापारे gaṅgāpāre
गङ्गापाराणि gaṅgāpārāṇi
Vocative गङ्गापार gaṅgāpāra
गङ्गापारे gaṅgāpāre
गङ्गापाराणि gaṅgāpārāṇi
Accusative गङ्गापारम् gaṅgāpāram
गङ्गापारे gaṅgāpāre
गङ्गापाराणि gaṅgāpārāṇi
Instrumental गङ्गापारेण gaṅgāpāreṇa
गङ्गापाराभ्याम् gaṅgāpārābhyām
गङ्गापारैः gaṅgāpāraiḥ
Dative गङ्गापाराय gaṅgāpārāya
गङ्गापाराभ्याम् gaṅgāpārābhyām
गङ्गापारेभ्यः gaṅgāpārebhyaḥ
Ablative गङ्गापारात् gaṅgāpārāt
गङ्गापाराभ्याम् gaṅgāpārābhyām
गङ्गापारेभ्यः gaṅgāpārebhyaḥ
Genitive गङ्गापारस्य gaṅgāpārasya
गङ्गापारयोः gaṅgāpārayoḥ
गङ्गापाराणाम् gaṅgāpārāṇām
Locative गङ्गापारे gaṅgāpāre
गङ्गापारयोः gaṅgāpārayoḥ
गङ्गापारेषु gaṅgāpāreṣu