| Singular | Dual | Plural |
Nominativo |
गङ्गापारम्
gaṅgāpāram
|
गङ्गापारे
gaṅgāpāre
|
गङ्गापाराणि
gaṅgāpārāṇi
|
Vocativo |
गङ्गापार
gaṅgāpāra
|
गङ्गापारे
gaṅgāpāre
|
गङ्गापाराणि
gaṅgāpārāṇi
|
Acusativo |
गङ्गापारम्
gaṅgāpāram
|
गङ्गापारे
gaṅgāpāre
|
गङ्गापाराणि
gaṅgāpārāṇi
|
Instrumental |
गङ्गापारेण
gaṅgāpāreṇa
|
गङ्गापाराभ्याम्
gaṅgāpārābhyām
|
गङ्गापारैः
gaṅgāpāraiḥ
|
Dativo |
गङ्गापाराय
gaṅgāpārāya
|
गङ्गापाराभ्याम्
gaṅgāpārābhyām
|
गङ्गापारेभ्यः
gaṅgāpārebhyaḥ
|
Ablativo |
गङ्गापारात्
gaṅgāpārāt
|
गङ्गापाराभ्याम्
gaṅgāpārābhyām
|
गङ्गापारेभ्यः
gaṅgāpārebhyaḥ
|
Genitivo |
गङ्गापारस्य
gaṅgāpārasya
|
गङ्गापारयोः
gaṅgāpārayoḥ
|
गङ्गापाराणाम्
gaṅgāpārāṇām
|
Locativo |
गङ्गापारे
gaṅgāpāre
|
गङ्गापारयोः
gaṅgāpārayoḥ
|
गङ्गापारेषु
gaṅgāpāreṣu
|