Sanskrit tools

Sanskrit declension


Declension of गङ्गाभृत् gaṅgābhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative गङ्गाभृत् gaṅgābhṛt
गङ्गाभृतौ gaṅgābhṛtau
गङ्गाभृतः gaṅgābhṛtaḥ
Vocative गङ्गाभृत् gaṅgābhṛt
गङ्गाभृतौ gaṅgābhṛtau
गङ्गाभृतः gaṅgābhṛtaḥ
Accusative गङ्गाभृतम् gaṅgābhṛtam
गङ्गाभृतौ gaṅgābhṛtau
गङ्गाभृतः gaṅgābhṛtaḥ
Instrumental गङ्गाभृता gaṅgābhṛtā
गङ्गाभृद्भ्याम् gaṅgābhṛdbhyām
गङ्गाभृद्भिः gaṅgābhṛdbhiḥ
Dative गङ्गाभृते gaṅgābhṛte
गङ्गाभृद्भ्याम् gaṅgābhṛdbhyām
गङ्गाभृद्भ्यः gaṅgābhṛdbhyaḥ
Ablative गङ्गाभृतः gaṅgābhṛtaḥ
गङ्गाभृद्भ्याम् gaṅgābhṛdbhyām
गङ्गाभृद्भ्यः gaṅgābhṛdbhyaḥ
Genitive गङ्गाभृतः gaṅgābhṛtaḥ
गङ्गाभृतोः gaṅgābhṛtoḥ
गङ्गाभृताम् gaṅgābhṛtām
Locative गङ्गाभृति gaṅgābhṛti
गङ्गाभृतोः gaṅgābhṛtoḥ
गङ्गाभृत्सु gaṅgābhṛtsu