| Singular | Dual | Plural |
Nominativo |
गङ्गाभृत्
gaṅgābhṛt
|
गङ्गाभृतौ
gaṅgābhṛtau
|
गङ्गाभृतः
gaṅgābhṛtaḥ
|
Vocativo |
गङ्गाभृत्
gaṅgābhṛt
|
गङ्गाभृतौ
gaṅgābhṛtau
|
गङ्गाभृतः
gaṅgābhṛtaḥ
|
Acusativo |
गङ्गाभृतम्
gaṅgābhṛtam
|
गङ्गाभृतौ
gaṅgābhṛtau
|
गङ्गाभृतः
gaṅgābhṛtaḥ
|
Instrumental |
गङ्गाभृता
gaṅgābhṛtā
|
गङ्गाभृद्भ्याम्
gaṅgābhṛdbhyām
|
गङ्गाभृद्भिः
gaṅgābhṛdbhiḥ
|
Dativo |
गङ्गाभृते
gaṅgābhṛte
|
गङ्गाभृद्भ्याम्
gaṅgābhṛdbhyām
|
गङ्गाभृद्भ्यः
gaṅgābhṛdbhyaḥ
|
Ablativo |
गङ्गाभृतः
gaṅgābhṛtaḥ
|
गङ्गाभृद्भ्याम्
gaṅgābhṛdbhyām
|
गङ्गाभृद्भ्यः
gaṅgābhṛdbhyaḥ
|
Genitivo |
गङ्गाभृतः
gaṅgābhṛtaḥ
|
गङ्गाभृतोः
gaṅgābhṛtoḥ
|
गङ्गाभृताम्
gaṅgābhṛtām
|
Locativo |
गङ्गाभृति
gaṅgābhṛti
|
गङ्गाभृतोः
gaṅgābhṛtoḥ
|
गङ्गाभृत्सु
gaṅgābhṛtsu
|