Sanskrit tools

Sanskrit declension


Declension of गङ्गामध्य gaṅgāmadhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गामध्यम् gaṅgāmadhyam
गङ्गामध्ये gaṅgāmadhye
गङ्गामध्यानि gaṅgāmadhyāni
Vocative गङ्गामध्य gaṅgāmadhya
गङ्गामध्ये gaṅgāmadhye
गङ्गामध्यानि gaṅgāmadhyāni
Accusative गङ्गामध्यम् gaṅgāmadhyam
गङ्गामध्ये gaṅgāmadhye
गङ्गामध्यानि gaṅgāmadhyāni
Instrumental गङ्गामध्येन gaṅgāmadhyena
गङ्गामध्याभ्याम् gaṅgāmadhyābhyām
गङ्गामध्यैः gaṅgāmadhyaiḥ
Dative गङ्गामध्याय gaṅgāmadhyāya
गङ्गामध्याभ्याम् gaṅgāmadhyābhyām
गङ्गामध्येभ्यः gaṅgāmadhyebhyaḥ
Ablative गङ्गामध्यात् gaṅgāmadhyāt
गङ्गामध्याभ्याम् gaṅgāmadhyābhyām
गङ्गामध्येभ्यः gaṅgāmadhyebhyaḥ
Genitive गङ्गामध्यस्य gaṅgāmadhyasya
गङ्गामध्ययोः gaṅgāmadhyayoḥ
गङ्गामध्यानाम् gaṅgāmadhyānām
Locative गङ्गामध्ये gaṅgāmadhye
गङ्गामध्ययोः gaṅgāmadhyayoḥ
गङ्गामध्येषु gaṅgāmadhyeṣu