| Singular | Dual | Plural |
Nominativo |
गङ्गामध्यम्
gaṅgāmadhyam
|
गङ्गामध्ये
gaṅgāmadhye
|
गङ्गामध्यानि
gaṅgāmadhyāni
|
Vocativo |
गङ्गामध्य
gaṅgāmadhya
|
गङ्गामध्ये
gaṅgāmadhye
|
गङ्गामध्यानि
gaṅgāmadhyāni
|
Acusativo |
गङ्गामध्यम्
gaṅgāmadhyam
|
गङ्गामध्ये
gaṅgāmadhye
|
गङ्गामध्यानि
gaṅgāmadhyāni
|
Instrumental |
गङ्गामध्येन
gaṅgāmadhyena
|
गङ्गामध्याभ्याम्
gaṅgāmadhyābhyām
|
गङ्गामध्यैः
gaṅgāmadhyaiḥ
|
Dativo |
गङ्गामध्याय
gaṅgāmadhyāya
|
गङ्गामध्याभ्याम्
gaṅgāmadhyābhyām
|
गङ्गामध्येभ्यः
gaṅgāmadhyebhyaḥ
|
Ablativo |
गङ्गामध्यात्
gaṅgāmadhyāt
|
गङ्गामध्याभ्याम्
gaṅgāmadhyābhyām
|
गङ्गामध्येभ्यः
gaṅgāmadhyebhyaḥ
|
Genitivo |
गङ्गामध्यस्य
gaṅgāmadhyasya
|
गङ्गामध्ययोः
gaṅgāmadhyayoḥ
|
गङ्गामध्यानाम्
gaṅgāmadhyānām
|
Locativo |
गङ्गामध्ये
gaṅgāmadhye
|
गङ्गामध्ययोः
gaṅgāmadhyayoḥ
|
गङ्गामध्येषु
gaṅgāmadhyeṣu
|