Sanskrit tools

Sanskrit declension


Declension of गङ्गामाहात्म्य gaṅgāmāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गामाहात्म्यम् gaṅgāmāhātmyam
गङ्गामाहात्म्ये gaṅgāmāhātmye
गङ्गामाहात्म्यानि gaṅgāmāhātmyāni
Vocative गङ्गामाहात्म्य gaṅgāmāhātmya
गङ्गामाहात्म्ये gaṅgāmāhātmye
गङ्गामाहात्म्यानि gaṅgāmāhātmyāni
Accusative गङ्गामाहात्म्यम् gaṅgāmāhātmyam
गङ्गामाहात्म्ये gaṅgāmāhātmye
गङ्गामाहात्म्यानि gaṅgāmāhātmyāni
Instrumental गङ्गामाहात्म्येन gaṅgāmāhātmyena
गङ्गामाहात्म्याभ्याम् gaṅgāmāhātmyābhyām
गङ्गामाहात्म्यैः gaṅgāmāhātmyaiḥ
Dative गङ्गामाहात्म्याय gaṅgāmāhātmyāya
गङ्गामाहात्म्याभ्याम् gaṅgāmāhātmyābhyām
गङ्गामाहात्म्येभ्यः gaṅgāmāhātmyebhyaḥ
Ablative गङ्गामाहात्म्यात् gaṅgāmāhātmyāt
गङ्गामाहात्म्याभ्याम् gaṅgāmāhātmyābhyām
गङ्गामाहात्म्येभ्यः gaṅgāmāhātmyebhyaḥ
Genitive गङ्गामाहात्म्यस्य gaṅgāmāhātmyasya
गङ्गामाहात्म्ययोः gaṅgāmāhātmyayoḥ
गङ्गामाहात्म्यानाम् gaṅgāmāhātmyānām
Locative गङ्गामाहात्म्ये gaṅgāmāhātmye
गङ्गामाहात्म्ययोः gaṅgāmāhātmyayoḥ
गङ्गामाहात्म्येषु gaṅgāmāhātmyeṣu