| Singular | Dual | Plural |
Nominativo |
गङ्गामाहात्म्यम्
gaṅgāmāhātmyam
|
गङ्गामाहात्म्ये
gaṅgāmāhātmye
|
गङ्गामाहात्म्यानि
gaṅgāmāhātmyāni
|
Vocativo |
गङ्गामाहात्म्य
gaṅgāmāhātmya
|
गङ्गामाहात्म्ये
gaṅgāmāhātmye
|
गङ्गामाहात्म्यानि
gaṅgāmāhātmyāni
|
Acusativo |
गङ्गामाहात्म्यम्
gaṅgāmāhātmyam
|
गङ्गामाहात्म्ये
gaṅgāmāhātmye
|
गङ्गामाहात्म्यानि
gaṅgāmāhātmyāni
|
Instrumental |
गङ्गामाहात्म्येन
gaṅgāmāhātmyena
|
गङ्गामाहात्म्याभ्याम्
gaṅgāmāhātmyābhyām
|
गङ्गामाहात्म्यैः
gaṅgāmāhātmyaiḥ
|
Dativo |
गङ्गामाहात्म्याय
gaṅgāmāhātmyāya
|
गङ्गामाहात्म्याभ्याम्
gaṅgāmāhātmyābhyām
|
गङ्गामाहात्म्येभ्यः
gaṅgāmāhātmyebhyaḥ
|
Ablativo |
गङ्गामाहात्म्यात्
gaṅgāmāhātmyāt
|
गङ्गामाहात्म्याभ्याम्
gaṅgāmāhātmyābhyām
|
गङ्गामाहात्म्येभ्यः
gaṅgāmāhātmyebhyaḥ
|
Genitivo |
गङ्गामाहात्म्यस्य
gaṅgāmāhātmyasya
|
गङ्गामाहात्म्ययोः
gaṅgāmāhātmyayoḥ
|
गङ्गामाहात्म्यानाम्
gaṅgāmāhātmyānām
|
Locativo |
गङ्गामाहात्म्ये
gaṅgāmāhātmye
|
गङ्गामाहात्म्ययोः
gaṅgāmāhātmyayoḥ
|
गङ्गामाहात्म्येषु
gaṅgāmāhātmyeṣu
|