Sanskrit tools

Sanskrit declension


Declension of गङ्गायात्रा gaṅgāyātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गायात्रा gaṅgāyātrā
गङ्गायात्रे gaṅgāyātre
गङ्गायात्राः gaṅgāyātrāḥ
Vocative गङ्गायात्रे gaṅgāyātre
गङ्गायात्रे gaṅgāyātre
गङ्गायात्राः gaṅgāyātrāḥ
Accusative गङ्गायात्राम् gaṅgāyātrām
गङ्गायात्रे gaṅgāyātre
गङ्गायात्राः gaṅgāyātrāḥ
Instrumental गङ्गायात्रया gaṅgāyātrayā
गङ्गायात्राभ्याम् gaṅgāyātrābhyām
गङ्गायात्राभिः gaṅgāyātrābhiḥ
Dative गङ्गायात्रायै gaṅgāyātrāyai
गङ्गायात्राभ्याम् gaṅgāyātrābhyām
गङ्गायात्राभ्यः gaṅgāyātrābhyaḥ
Ablative गङ्गायात्रायाः gaṅgāyātrāyāḥ
गङ्गायात्राभ्याम् gaṅgāyātrābhyām
गङ्गायात्राभ्यः gaṅgāyātrābhyaḥ
Genitive गङ्गायात्रायाः gaṅgāyātrāyāḥ
गङ्गायात्रयोः gaṅgāyātrayoḥ
गङ्गायात्राणाम् gaṅgāyātrāṇām
Locative गङ्गायात्रायाम् gaṅgāyātrāyām
गङ्गायात्रयोः gaṅgāyātrayoḥ
गङ्गायात्रासु gaṅgāyātrāsu