| Singular | Dual | Plural |
Nominativo |
गङ्गायात्रा
gaṅgāyātrā
|
गङ्गायात्रे
gaṅgāyātre
|
गङ्गायात्राः
gaṅgāyātrāḥ
|
Vocativo |
गङ्गायात्रे
gaṅgāyātre
|
गङ्गायात्रे
gaṅgāyātre
|
गङ्गायात्राः
gaṅgāyātrāḥ
|
Acusativo |
गङ्गायात्राम्
gaṅgāyātrām
|
गङ्गायात्रे
gaṅgāyātre
|
गङ्गायात्राः
gaṅgāyātrāḥ
|
Instrumental |
गङ्गायात्रया
gaṅgāyātrayā
|
गङ्गायात्राभ्याम्
gaṅgāyātrābhyām
|
गङ्गायात्राभिः
gaṅgāyātrābhiḥ
|
Dativo |
गङ्गायात्रायै
gaṅgāyātrāyai
|
गङ्गायात्राभ्याम्
gaṅgāyātrābhyām
|
गङ्गायात्राभ्यः
gaṅgāyātrābhyaḥ
|
Ablativo |
गङ्गायात्रायाः
gaṅgāyātrāyāḥ
|
गङ्गायात्राभ्याम्
gaṅgāyātrābhyām
|
गङ्गायात्राभ्यः
gaṅgāyātrābhyaḥ
|
Genitivo |
गङ्गायात्रायाः
gaṅgāyātrāyāḥ
|
गङ्गायात्रयोः
gaṅgāyātrayoḥ
|
गङ्गायात्राणाम्
gaṅgāyātrāṇām
|
Locativo |
गङ्गायात्रायाम्
gaṅgāyātrāyām
|
गङ्गायात्रयोः
gaṅgāyātrayoḥ
|
गङ्गायात्रासु
gaṅgāyātrāsu
|