Sanskrit tools

Sanskrit declension


Declension of गङ्गाराम gaṅgārāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गारामः gaṅgārāmaḥ
गङ्गारामौ gaṅgārāmau
गङ्गारामाः gaṅgārāmāḥ
Vocative गङ्गाराम gaṅgārāma
गङ्गारामौ gaṅgārāmau
गङ्गारामाः gaṅgārāmāḥ
Accusative गङ्गारामम् gaṅgārāmam
गङ्गारामौ gaṅgārāmau
गङ्गारामान् gaṅgārāmān
Instrumental गङ्गारामेण gaṅgārāmeṇa
गङ्गारामाभ्याम् gaṅgārāmābhyām
गङ्गारामैः gaṅgārāmaiḥ
Dative गङ्गारामाय gaṅgārāmāya
गङ्गारामाभ्याम् gaṅgārāmābhyām
गङ्गारामेभ्यः gaṅgārāmebhyaḥ
Ablative गङ्गारामात् gaṅgārāmāt
गङ्गारामाभ्याम् gaṅgārāmābhyām
गङ्गारामेभ्यः gaṅgārāmebhyaḥ
Genitive गङ्गारामस्य gaṅgārāmasya
गङ्गारामयोः gaṅgārāmayoḥ
गङ्गारामाणाम् gaṅgārāmāṇām
Locative गङ्गारामे gaṅgārāme
गङ्गारामयोः gaṅgārāmayoḥ
गङ्गारामेषु gaṅgārāmeṣu