| Singular | Dual | Plural |
Nominativo |
गङ्गारामः
gaṅgārāmaḥ
|
गङ्गारामौ
gaṅgārāmau
|
गङ्गारामाः
gaṅgārāmāḥ
|
Vocativo |
गङ्गाराम
gaṅgārāma
|
गङ्गारामौ
gaṅgārāmau
|
गङ्गारामाः
gaṅgārāmāḥ
|
Acusativo |
गङ्गारामम्
gaṅgārāmam
|
गङ्गारामौ
gaṅgārāmau
|
गङ्गारामान्
gaṅgārāmān
|
Instrumental |
गङ्गारामेण
gaṅgārāmeṇa
|
गङ्गारामाभ्याम्
gaṅgārāmābhyām
|
गङ्गारामैः
gaṅgārāmaiḥ
|
Dativo |
गङ्गारामाय
gaṅgārāmāya
|
गङ्गारामाभ्याम्
gaṅgārāmābhyām
|
गङ्गारामेभ्यः
gaṅgārāmebhyaḥ
|
Ablativo |
गङ्गारामात्
gaṅgārāmāt
|
गङ्गारामाभ्याम्
gaṅgārāmābhyām
|
गङ्गारामेभ्यः
gaṅgārāmebhyaḥ
|
Genitivo |
गङ्गारामस्य
gaṅgārāmasya
|
गङ्गारामयोः
gaṅgārāmayoḥ
|
गङ्गारामाणाम्
gaṅgārāmāṇām
|
Locativo |
गङ्गारामे
gaṅgārāme
|
गङ्गारामयोः
gaṅgārāmayoḥ
|
गङ्गारामेषु
gaṅgārāmeṣu
|