Sanskrit tools

Sanskrit declension


Declension of गङ्गावतरण gaṅgāvataraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गावतरणम् gaṅgāvataraṇam
गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणानि gaṅgāvataraṇāni
Vocative गङ्गावतरण gaṅgāvataraṇa
गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणानि gaṅgāvataraṇāni
Accusative गङ्गावतरणम् gaṅgāvataraṇam
गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणानि gaṅgāvataraṇāni
Instrumental गङ्गावतरणेन gaṅgāvataraṇena
गङ्गावतरणाभ्याम् gaṅgāvataraṇābhyām
गङ्गावतरणैः gaṅgāvataraṇaiḥ
Dative गङ्गावतरणाय gaṅgāvataraṇāya
गङ्गावतरणाभ्याम् gaṅgāvataraṇābhyām
गङ्गावतरणेभ्यः gaṅgāvataraṇebhyaḥ
Ablative गङ्गावतरणात् gaṅgāvataraṇāt
गङ्गावतरणाभ्याम् gaṅgāvataraṇābhyām
गङ्गावतरणेभ्यः gaṅgāvataraṇebhyaḥ
Genitive गङ्गावतरणस्य gaṅgāvataraṇasya
गङ्गावतरणयोः gaṅgāvataraṇayoḥ
गङ्गावतरणानाम् gaṅgāvataraṇānām
Locative गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणयोः gaṅgāvataraṇayoḥ
गङ्गावतरणेषु gaṅgāvataraṇeṣu