| Singular | Dual | Plural |
Nominativo |
गङ्गावतरणम्
gaṅgāvataraṇam
|
गङ्गावतरणे
gaṅgāvataraṇe
|
गङ्गावतरणानि
gaṅgāvataraṇāni
|
Vocativo |
गङ्गावतरण
gaṅgāvataraṇa
|
गङ्गावतरणे
gaṅgāvataraṇe
|
गङ्गावतरणानि
gaṅgāvataraṇāni
|
Acusativo |
गङ्गावतरणम्
gaṅgāvataraṇam
|
गङ्गावतरणे
gaṅgāvataraṇe
|
गङ्गावतरणानि
gaṅgāvataraṇāni
|
Instrumental |
गङ्गावतरणेन
gaṅgāvataraṇena
|
गङ्गावतरणाभ्याम्
gaṅgāvataraṇābhyām
|
गङ्गावतरणैः
gaṅgāvataraṇaiḥ
|
Dativo |
गङ्गावतरणाय
gaṅgāvataraṇāya
|
गङ्गावतरणाभ्याम्
gaṅgāvataraṇābhyām
|
गङ्गावतरणेभ्यः
gaṅgāvataraṇebhyaḥ
|
Ablativo |
गङ्गावतरणात्
gaṅgāvataraṇāt
|
गङ्गावतरणाभ्याम्
gaṅgāvataraṇābhyām
|
गङ्गावतरणेभ्यः
gaṅgāvataraṇebhyaḥ
|
Genitivo |
गङ्गावतरणस्य
gaṅgāvataraṇasya
|
गङ्गावतरणयोः
gaṅgāvataraṇayoḥ
|
गङ्गावतरणानाम्
gaṅgāvataraṇānām
|
Locativo |
गङ्गावतरणे
gaṅgāvataraṇe
|
गङ्गावतरणयोः
gaṅgāvataraṇayoḥ
|
गङ्गावतरणेषु
gaṅgāvataraṇeṣu
|