Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गङ्गावतरण gaṅgāvataraṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गङ्गावतरणम् gaṅgāvataraṇam
गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणानि gaṅgāvataraṇāni
Vocativo गङ्गावतरण gaṅgāvataraṇa
गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणानि gaṅgāvataraṇāni
Acusativo गङ्गावतरणम् gaṅgāvataraṇam
गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणानि gaṅgāvataraṇāni
Instrumental गङ्गावतरणेन gaṅgāvataraṇena
गङ्गावतरणाभ्याम् gaṅgāvataraṇābhyām
गङ्गावतरणैः gaṅgāvataraṇaiḥ
Dativo गङ्गावतरणाय gaṅgāvataraṇāya
गङ्गावतरणाभ्याम् gaṅgāvataraṇābhyām
गङ्गावतरणेभ्यः gaṅgāvataraṇebhyaḥ
Ablativo गङ्गावतरणात् gaṅgāvataraṇāt
गङ्गावतरणाभ्याम् gaṅgāvataraṇābhyām
गङ्गावतरणेभ्यः gaṅgāvataraṇebhyaḥ
Genitivo गङ्गावतरणस्य gaṅgāvataraṇasya
गङ्गावतरणयोः gaṅgāvataraṇayoḥ
गङ्गावतरणानाम् gaṅgāvataraṇānām
Locativo गङ्गावतरणे gaṅgāvataraṇe
गङ्गावतरणयोः gaṅgāvataraṇayoḥ
गङ्गावतरणेषु gaṅgāvataraṇeṣu