Sanskrit tools

Sanskrit declension


Declension of गङ्गावासिन् gaṅgāvāsin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गङ्गावासी gaṅgāvāsī
गङ्गावासिनौ gaṅgāvāsinau
गङ्गावासिनः gaṅgāvāsinaḥ
Vocative गङ्गावासिन् gaṅgāvāsin
गङ्गावासिनौ gaṅgāvāsinau
गङ्गावासिनः gaṅgāvāsinaḥ
Accusative गङ्गावासिनम् gaṅgāvāsinam
गङ्गावासिनौ gaṅgāvāsinau
गङ्गावासिनः gaṅgāvāsinaḥ
Instrumental गङ्गावासिना gaṅgāvāsinā
गङ्गावासिभ्याम् gaṅgāvāsibhyām
गङ्गावासिभिः gaṅgāvāsibhiḥ
Dative गङ्गावासिने gaṅgāvāsine
गङ्गावासिभ्याम् gaṅgāvāsibhyām
गङ्गावासिभ्यः gaṅgāvāsibhyaḥ
Ablative गङ्गावासिनः gaṅgāvāsinaḥ
गङ्गावासिभ्याम् gaṅgāvāsibhyām
गङ्गावासिभ्यः gaṅgāvāsibhyaḥ
Genitive गङ्गावासिनः gaṅgāvāsinaḥ
गङ्गावासिनोः gaṅgāvāsinoḥ
गङ्गावासिनाम् gaṅgāvāsinām
Locative गङ्गावासिनि gaṅgāvāsini
गङ्गावासिनोः gaṅgāvāsinoḥ
गङ्गावासिषु gaṅgāvāsiṣu