| Singular | Dual | Plural |
Nominativo |
गङ्गावासी
gaṅgāvāsī
|
गङ्गावासिनौ
gaṅgāvāsinau
|
गङ्गावासिनः
gaṅgāvāsinaḥ
|
Vocativo |
गङ्गावासिन्
gaṅgāvāsin
|
गङ्गावासिनौ
gaṅgāvāsinau
|
गङ्गावासिनः
gaṅgāvāsinaḥ
|
Acusativo |
गङ्गावासिनम्
gaṅgāvāsinam
|
गङ्गावासिनौ
gaṅgāvāsinau
|
गङ्गावासिनः
gaṅgāvāsinaḥ
|
Instrumental |
गङ्गावासिना
gaṅgāvāsinā
|
गङ्गावासिभ्याम्
gaṅgāvāsibhyām
|
गङ्गावासिभिः
gaṅgāvāsibhiḥ
|
Dativo |
गङ्गावासिने
gaṅgāvāsine
|
गङ्गावासिभ्याम्
gaṅgāvāsibhyām
|
गङ्गावासिभ्यः
gaṅgāvāsibhyaḥ
|
Ablativo |
गङ्गावासिनः
gaṅgāvāsinaḥ
|
गङ्गावासिभ्याम्
gaṅgāvāsibhyām
|
गङ्गावासिभ्यः
gaṅgāvāsibhyaḥ
|
Genitivo |
गङ्गावासिनः
gaṅgāvāsinaḥ
|
गङ्गावासिनोः
gaṅgāvāsinoḥ
|
गङ्गावासिनाम्
gaṅgāvāsinām
|
Locativo |
गङ्गावासिनि
gaṅgāvāsini
|
गङ्गावासिनोः
gaṅgāvāsinoḥ
|
गङ्गावासिषु
gaṅgāvāsiṣu
|