| Singular | Dual | Plural |
Nominative |
गङ्गावासिनी
gaṅgāvāsinī
|
गङ्गावासिन्यौ
gaṅgāvāsinyau
|
गङ्गावासिन्यः
gaṅgāvāsinyaḥ
|
Vocative |
गङ्गावासिनि
gaṅgāvāsini
|
गङ्गावासिन्यौ
gaṅgāvāsinyau
|
गङ्गावासिन्यः
gaṅgāvāsinyaḥ
|
Accusative |
गङ्गावासिनीम्
gaṅgāvāsinīm
|
गङ्गावासिन्यौ
gaṅgāvāsinyau
|
गङ्गावासिनीः
gaṅgāvāsinīḥ
|
Instrumental |
गङ्गावासिन्या
gaṅgāvāsinyā
|
गङ्गावासिनीभ्याम्
gaṅgāvāsinībhyām
|
गङ्गावासिनीभिः
gaṅgāvāsinībhiḥ
|
Dative |
गङ्गावासिन्यै
gaṅgāvāsinyai
|
गङ्गावासिनीभ्याम्
gaṅgāvāsinībhyām
|
गङ्गावासिनीभ्यः
gaṅgāvāsinībhyaḥ
|
Ablative |
गङ्गावासिन्याः
gaṅgāvāsinyāḥ
|
गङ्गावासिनीभ्याम्
gaṅgāvāsinībhyām
|
गङ्गावासिनीभ्यः
gaṅgāvāsinībhyaḥ
|
Genitive |
गङ्गावासिन्याः
gaṅgāvāsinyāḥ
|
गङ्गावासिन्योः
gaṅgāvāsinyoḥ
|
गङ्गावासिनीनाम्
gaṅgāvāsinīnām
|
Locative |
गङ्गावासिन्याम्
gaṅgāvāsinyām
|
गङ्गावासिन्योः
gaṅgāvāsinyoḥ
|
गङ्गावासिनीषु
gaṅgāvāsinīṣu
|