Sanskrit tools

Sanskrit declension


Declension of गङ्गावासिनी gaṅgāvāsinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गङ्गावासिनी gaṅgāvāsinī
गङ्गावासिन्यौ gaṅgāvāsinyau
गङ्गावासिन्यः gaṅgāvāsinyaḥ
Vocative गङ्गावासिनि gaṅgāvāsini
गङ्गावासिन्यौ gaṅgāvāsinyau
गङ्गावासिन्यः gaṅgāvāsinyaḥ
Accusative गङ्गावासिनीम् gaṅgāvāsinīm
गङ्गावासिन्यौ gaṅgāvāsinyau
गङ्गावासिनीः gaṅgāvāsinīḥ
Instrumental गङ्गावासिन्या gaṅgāvāsinyā
गङ्गावासिनीभ्याम् gaṅgāvāsinībhyām
गङ्गावासिनीभिः gaṅgāvāsinībhiḥ
Dative गङ्गावासिन्यै gaṅgāvāsinyai
गङ्गावासिनीभ्याम् gaṅgāvāsinībhyām
गङ्गावासिनीभ्यः gaṅgāvāsinībhyaḥ
Ablative गङ्गावासिन्याः gaṅgāvāsinyāḥ
गङ्गावासिनीभ्याम् gaṅgāvāsinībhyām
गङ्गावासिनीभ्यः gaṅgāvāsinībhyaḥ
Genitive गङ्गावासिन्याः gaṅgāvāsinyāḥ
गङ्गावासिन्योः gaṅgāvāsinyoḥ
गङ्गावासिनीनाम् gaṅgāvāsinīnām
Locative गङ्गावासिन्याम् gaṅgāvāsinyām
गङ्गावासिन्योः gaṅgāvāsinyoḥ
गङ्गावासिनीषु gaṅgāvāsinīṣu