Singular | Dual | Plural | |
Nominative |
गङ्गावासि
gaṅgāvāsi |
गङ्गावासिनी
gaṅgāvāsinī |
गङ्गावासीनि
gaṅgāvāsīni |
Vocative |
गङ्गावासि
gaṅgāvāsi गङ्गावासिन् gaṅgāvāsin |
गङ्गावासिनी
gaṅgāvāsinī |
गङ्गावासीनि
gaṅgāvāsīni |
Accusative |
गङ्गावासि
gaṅgāvāsi |
गङ्गावासिनी
gaṅgāvāsinī |
गङ्गावासीनि
gaṅgāvāsīni |
Instrumental |
गङ्गावासिना
gaṅgāvāsinā |
गङ्गावासिभ्याम्
gaṅgāvāsibhyām |
गङ्गावासिभिः
gaṅgāvāsibhiḥ |
Dative |
गङ्गावासिने
gaṅgāvāsine |
गङ्गावासिभ्याम्
gaṅgāvāsibhyām |
गङ्गावासिभ्यः
gaṅgāvāsibhyaḥ |
Ablative |
गङ्गावासिनः
gaṅgāvāsinaḥ |
गङ्गावासिभ्याम्
gaṅgāvāsibhyām |
गङ्गावासिभ्यः
gaṅgāvāsibhyaḥ |
Genitive |
गङ्गावासिनः
gaṅgāvāsinaḥ |
गङ्गावासिनोः
gaṅgāvāsinoḥ |
गङ्गावासिनाम्
gaṅgāvāsinām |
Locative |
गङ्गावासिनि
gaṅgāvāsini |
गङ्गावासिनोः
gaṅgāvāsinoḥ |
गङ्गावासिषु
gaṅgāvāsiṣu |