Sanskrit tools

Sanskrit declension


Declension of गङ्गावासिन् gaṅgāvāsin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गङ्गावासि gaṅgāvāsi
गङ्गावासिनी gaṅgāvāsinī
गङ्गावासीनि gaṅgāvāsīni
Vocative गङ्गावासि gaṅgāvāsi
गङ्गावासिन् gaṅgāvāsin
गङ्गावासिनी gaṅgāvāsinī
गङ्गावासीनि gaṅgāvāsīni
Accusative गङ्गावासि gaṅgāvāsi
गङ्गावासिनी gaṅgāvāsinī
गङ्गावासीनि gaṅgāvāsīni
Instrumental गङ्गावासिना gaṅgāvāsinā
गङ्गावासिभ्याम् gaṅgāvāsibhyām
गङ्गावासिभिः gaṅgāvāsibhiḥ
Dative गङ्गावासिने gaṅgāvāsine
गङ्गावासिभ्याम् gaṅgāvāsibhyām
गङ्गावासिभ्यः gaṅgāvāsibhyaḥ
Ablative गङ्गावासिनः gaṅgāvāsinaḥ
गङ्गावासिभ्याम् gaṅgāvāsibhyām
गङ्गावासिभ्यः gaṅgāvāsibhyaḥ
Genitive गङ्गावासिनः gaṅgāvāsinaḥ
गङ्गावासिनोः gaṅgāvāsinoḥ
गङ्गावासिनाम् gaṅgāvāsinām
Locative गङ्गावासिनि gaṅgāvāsini
गङ्गावासिनोः gaṅgāvāsinoḥ
गङ्गावासिषु gaṅgāvāsiṣu