Singular | Dual | Plural | |
Nominativo |
गङ्गावासि
gaṅgāvāsi |
गङ्गावासिनी
gaṅgāvāsinī |
गङ्गावासीनि
gaṅgāvāsīni |
Vocativo |
गङ्गावासि
gaṅgāvāsi गङ्गावासिन् gaṅgāvāsin |
गङ्गावासिनी
gaṅgāvāsinī |
गङ्गावासीनि
gaṅgāvāsīni |
Acusativo |
गङ्गावासि
gaṅgāvāsi |
गङ्गावासिनी
gaṅgāvāsinī |
गङ्गावासीनि
gaṅgāvāsīni |
Instrumental |
गङ्गावासिना
gaṅgāvāsinā |
गङ्गावासिभ्याम्
gaṅgāvāsibhyām |
गङ्गावासिभिः
gaṅgāvāsibhiḥ |
Dativo |
गङ्गावासिने
gaṅgāvāsine |
गङ्गावासिभ्याम्
gaṅgāvāsibhyām |
गङ्गावासिभ्यः
gaṅgāvāsibhyaḥ |
Ablativo |
गङ्गावासिनः
gaṅgāvāsinaḥ |
गङ्गावासिभ्याम्
gaṅgāvāsibhyām |
गङ्गावासिभ्यः
gaṅgāvāsibhyaḥ |
Genitivo |
गङ्गावासिनः
gaṅgāvāsinaḥ |
गङ्गावासिनोः
gaṅgāvāsinoḥ |
गङ्गावासिनाम्
gaṅgāvāsinām |
Locativo |
गङ्गावासिनि
gaṅgāvāsini |
गङ्गावासिनोः
gaṅgāvāsinoḥ |
गङ्गावासिषु
gaṅgāvāsiṣu |