Sanskrit tools

Sanskrit declension


Declension of गङ्गास्नान gaṅgāsnāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गास्नानम् gaṅgāsnānam
गङ्गास्नाने gaṅgāsnāne
गङ्गास्नानानि gaṅgāsnānāni
Vocative गङ्गास्नान gaṅgāsnāna
गङ्गास्नाने gaṅgāsnāne
गङ्गास्नानानि gaṅgāsnānāni
Accusative गङ्गास्नानम् gaṅgāsnānam
गङ्गास्नाने gaṅgāsnāne
गङ्गास्नानानि gaṅgāsnānāni
Instrumental गङ्गास्नानेन gaṅgāsnānena
गङ्गास्नानाभ्याम् gaṅgāsnānābhyām
गङ्गास्नानैः gaṅgāsnānaiḥ
Dative गङ्गास्नानाय gaṅgāsnānāya
गङ्गास्नानाभ्याम् gaṅgāsnānābhyām
गङ्गास्नानेभ्यः gaṅgāsnānebhyaḥ
Ablative गङ्गास्नानात् gaṅgāsnānāt
गङ्गास्नानाभ्याम् gaṅgāsnānābhyām
गङ्गास्नानेभ्यः gaṅgāsnānebhyaḥ
Genitive गङ्गास्नानस्य gaṅgāsnānasya
गङ्गास्नानयोः gaṅgāsnānayoḥ
गङ्गास्नानानाम् gaṅgāsnānānām
Locative गङ्गास्नाने gaṅgāsnāne
गङ्गास्नानयोः gaṅgāsnānayoḥ
गङ्गास्नानेषु gaṅgāsnāneṣu