| Singular | Dual | Plural |
Nominativo |
गङ्गास्नानम्
gaṅgāsnānam
|
गङ्गास्नाने
gaṅgāsnāne
|
गङ्गास्नानानि
gaṅgāsnānāni
|
Vocativo |
गङ्गास्नान
gaṅgāsnāna
|
गङ्गास्नाने
gaṅgāsnāne
|
गङ्गास्नानानि
gaṅgāsnānāni
|
Acusativo |
गङ्गास्नानम्
gaṅgāsnānam
|
गङ्गास्नाने
gaṅgāsnāne
|
गङ्गास्नानानि
gaṅgāsnānāni
|
Instrumental |
गङ्गास्नानेन
gaṅgāsnānena
|
गङ्गास्नानाभ्याम्
gaṅgāsnānābhyām
|
गङ्गास्नानैः
gaṅgāsnānaiḥ
|
Dativo |
गङ्गास्नानाय
gaṅgāsnānāya
|
गङ्गास्नानाभ्याम्
gaṅgāsnānābhyām
|
गङ्गास्नानेभ्यः
gaṅgāsnānebhyaḥ
|
Ablativo |
गङ्गास्नानात्
gaṅgāsnānāt
|
गङ्गास्नानाभ्याम्
gaṅgāsnānābhyām
|
गङ्गास्नानेभ्यः
gaṅgāsnānebhyaḥ
|
Genitivo |
गङ्गास्नानस्य
gaṅgāsnānasya
|
गङ्गास्नानयोः
gaṅgāsnānayoḥ
|
गङ्गास्नानानाम्
gaṅgāsnānānām
|
Locativo |
गङ्गास्नाने
gaṅgāsnāne
|
गङ्गास्नानयोः
gaṅgāsnānayoḥ
|
गङ्गास्नानेषु
gaṅgāsnāneṣu
|