| Singular | Dual | Plural |
Nominative |
गणकर्णिका
gaṇakarṇikā
|
गणकर्णिके
gaṇakarṇike
|
गणकर्णिकाः
gaṇakarṇikāḥ
|
Vocative |
गणकर्णिके
gaṇakarṇike
|
गणकर्णिके
gaṇakarṇike
|
गणकर्णिकाः
gaṇakarṇikāḥ
|
Accusative |
गणकर्णिकाम्
gaṇakarṇikām
|
गणकर्णिके
gaṇakarṇike
|
गणकर्णिकाः
gaṇakarṇikāḥ
|
Instrumental |
गणकर्णिकया
gaṇakarṇikayā
|
गणकर्णिकाभ्याम्
gaṇakarṇikābhyām
|
गणकर्णिकाभिः
gaṇakarṇikābhiḥ
|
Dative |
गणकर्णिकायै
gaṇakarṇikāyai
|
गणकर्णिकाभ्याम्
gaṇakarṇikābhyām
|
गणकर्णिकाभ्यः
gaṇakarṇikābhyaḥ
|
Ablative |
गणकर्णिकायाः
gaṇakarṇikāyāḥ
|
गणकर्णिकाभ्याम्
gaṇakarṇikābhyām
|
गणकर्णिकाभ्यः
gaṇakarṇikābhyaḥ
|
Genitive |
गणकर्णिकायाः
gaṇakarṇikāyāḥ
|
गणकर्णिकयोः
gaṇakarṇikayoḥ
|
गणकर्णिकानाम्
gaṇakarṇikānām
|
Locative |
गणकर्णिकायाम्
gaṇakarṇikāyām
|
गणकर्णिकयोः
gaṇakarṇikayoḥ
|
गणकर्णिकासु
gaṇakarṇikāsu
|