Sanskrit tools

Sanskrit declension


Declension of गणकर्णिका gaṇakarṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणकर्णिका gaṇakarṇikā
गणकर्णिके gaṇakarṇike
गणकर्णिकाः gaṇakarṇikāḥ
Vocative गणकर्णिके gaṇakarṇike
गणकर्णिके gaṇakarṇike
गणकर्णिकाः gaṇakarṇikāḥ
Accusative गणकर्णिकाम् gaṇakarṇikām
गणकर्णिके gaṇakarṇike
गणकर्णिकाः gaṇakarṇikāḥ
Instrumental गणकर्णिकया gaṇakarṇikayā
गणकर्णिकाभ्याम् gaṇakarṇikābhyām
गणकर्णिकाभिः gaṇakarṇikābhiḥ
Dative गणकर्णिकायै gaṇakarṇikāyai
गणकर्णिकाभ्याम् gaṇakarṇikābhyām
गणकर्णिकाभ्यः gaṇakarṇikābhyaḥ
Ablative गणकर्णिकायाः gaṇakarṇikāyāḥ
गणकर्णिकाभ्याम् gaṇakarṇikābhyām
गणकर्णिकाभ्यः gaṇakarṇikābhyaḥ
Genitive गणकर्णिकायाः gaṇakarṇikāyāḥ
गणकर्णिकयोः gaṇakarṇikayoḥ
गणकर्णिकानाम् gaṇakarṇikānām
Locative गणकर्णिकायाम् gaṇakarṇikāyām
गणकर्णिकयोः gaṇakarṇikayoḥ
गणकर्णिकासु gaṇakarṇikāsu