| Singular | Dual | Plural |
Nominativo |
गणकर्णिका
gaṇakarṇikā
|
गणकर्णिके
gaṇakarṇike
|
गणकर्णिकाः
gaṇakarṇikāḥ
|
Vocativo |
गणकर्णिके
gaṇakarṇike
|
गणकर्णिके
gaṇakarṇike
|
गणकर्णिकाः
gaṇakarṇikāḥ
|
Acusativo |
गणकर्णिकाम्
gaṇakarṇikām
|
गणकर्णिके
gaṇakarṇike
|
गणकर्णिकाः
gaṇakarṇikāḥ
|
Instrumental |
गणकर्णिकया
gaṇakarṇikayā
|
गणकर्णिकाभ्याम्
gaṇakarṇikābhyām
|
गणकर्णिकाभिः
gaṇakarṇikābhiḥ
|
Dativo |
गणकर्णिकायै
gaṇakarṇikāyai
|
गणकर्णिकाभ्याम्
gaṇakarṇikābhyām
|
गणकर्णिकाभ्यः
gaṇakarṇikābhyaḥ
|
Ablativo |
गणकर्णिकायाः
gaṇakarṇikāyāḥ
|
गणकर्णिकाभ्याम्
gaṇakarṇikābhyām
|
गणकर्णिकाभ्यः
gaṇakarṇikābhyaḥ
|
Genitivo |
गणकर्णिकायाः
gaṇakarṇikāyāḥ
|
गणकर्णिकयोः
gaṇakarṇikayoḥ
|
गणकर्णिकानाम्
gaṇakarṇikānām
|
Locativo |
गणकर्णिकायाम्
gaṇakarṇikāyām
|
गणकर्णिकयोः
gaṇakarṇikayoḥ
|
गणकर्णिकासु
gaṇakarṇikāsu
|