Singular | Dual | Plural | |
Nominative |
गणकामः
gaṇakāmaḥ |
गणकामौ
gaṇakāmau |
गणकामाः
gaṇakāmāḥ |
Vocative |
गणकाम
gaṇakāma |
गणकामौ
gaṇakāmau |
गणकामाः
gaṇakāmāḥ |
Accusative |
गणकामम्
gaṇakāmam |
गणकामौ
gaṇakāmau |
गणकामान्
gaṇakāmān |
Instrumental |
गणकामेन
gaṇakāmena |
गणकामाभ्याम्
gaṇakāmābhyām |
गणकामैः
gaṇakāmaiḥ |
Dative |
गणकामाय
gaṇakāmāya |
गणकामाभ्याम्
gaṇakāmābhyām |
गणकामेभ्यः
gaṇakāmebhyaḥ |
Ablative |
गणकामात्
gaṇakāmāt |
गणकामाभ्याम्
gaṇakāmābhyām |
गणकामेभ्यः
gaṇakāmebhyaḥ |
Genitive |
गणकामस्य
gaṇakāmasya |
गणकामयोः
gaṇakāmayoḥ |
गणकामानाम्
gaṇakāmānām |
Locative |
गणकामे
gaṇakāme |
गणकामयोः
gaṇakāmayoḥ |
गणकामेषु
gaṇakāmeṣu |