Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणकाम gaṇakāma, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणकामः gaṇakāmaḥ
गणकामौ gaṇakāmau
गणकामाः gaṇakāmāḥ
Vocativo गणकाम gaṇakāma
गणकामौ gaṇakāmau
गणकामाः gaṇakāmāḥ
Acusativo गणकामम् gaṇakāmam
गणकामौ gaṇakāmau
गणकामान् gaṇakāmān
Instrumental गणकामेन gaṇakāmena
गणकामाभ्याम् gaṇakāmābhyām
गणकामैः gaṇakāmaiḥ
Dativo गणकामाय gaṇakāmāya
गणकामाभ्याम् gaṇakāmābhyām
गणकामेभ्यः gaṇakāmebhyaḥ
Ablativo गणकामात् gaṇakāmāt
गणकामाभ्याम् gaṇakāmābhyām
गणकामेभ्यः gaṇakāmebhyaḥ
Genitivo गणकामस्य gaṇakāmasya
गणकामयोः gaṇakāmayoḥ
गणकामानाम् gaṇakāmānām
Locativo गणकामे gaṇakāme
गणकामयोः gaṇakāmayoḥ
गणकामेषु gaṇakāmeṣu