Sanskrit tools

Sanskrit declension


Declension of गणकारि gaṇakāri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणकारिः gaṇakāriḥ
गणकारी gaṇakārī
गणकारयः gaṇakārayaḥ
Vocative गणकारे gaṇakāre
गणकारी gaṇakārī
गणकारयः gaṇakārayaḥ
Accusative गणकारिम् gaṇakārim
गणकारी gaṇakārī
गणकारीन् gaṇakārīn
Instrumental गणकारिणा gaṇakāriṇā
गणकारिभ्याम् gaṇakāribhyām
गणकारिभिः gaṇakāribhiḥ
Dative गणकारये gaṇakāraye
गणकारिभ्याम् gaṇakāribhyām
गणकारिभ्यः gaṇakāribhyaḥ
Ablative गणकारेः gaṇakāreḥ
गणकारिभ्याम् gaṇakāribhyām
गणकारिभ्यः gaṇakāribhyaḥ
Genitive गणकारेः gaṇakāreḥ
गणकार्योः gaṇakāryoḥ
गणकारीणाम् gaṇakārīṇām
Locative गणकारौ gaṇakārau
गणकार्योः gaṇakāryoḥ
गणकारिषु gaṇakāriṣu