Singular | Dual | Plural | |
Nominativo |
गणकारिः
gaṇakāriḥ |
गणकारी
gaṇakārī |
गणकारयः
gaṇakārayaḥ |
Vocativo |
गणकारे
gaṇakāre |
गणकारी
gaṇakārī |
गणकारयः
gaṇakārayaḥ |
Acusativo |
गणकारिम्
gaṇakārim |
गणकारी
gaṇakārī |
गणकारीन्
gaṇakārīn |
Instrumental |
गणकारिणा
gaṇakāriṇā |
गणकारिभ्याम्
gaṇakāribhyām |
गणकारिभिः
gaṇakāribhiḥ |
Dativo |
गणकारये
gaṇakāraye |
गणकारिभ्याम्
gaṇakāribhyām |
गणकारिभ्यः
gaṇakāribhyaḥ |
Ablativo |
गणकारेः
gaṇakāreḥ |
गणकारिभ्याम्
gaṇakāribhyām |
गणकारिभ्यः
gaṇakāribhyaḥ |
Genitivo |
गणकारेः
gaṇakāreḥ |
गणकार्योः
gaṇakāryoḥ |
गणकारीणाम्
gaṇakārīṇām |
Locativo |
गणकारौ
gaṇakārau |
गणकार्योः
gaṇakāryoḥ |
गणकारिषु
gaṇakāriṣu |