| Singular | Dual | Plural |
Nominative |
गणकारिता
gaṇakāritā
|
गणकारिते
gaṇakārite
|
गणकारिताः
gaṇakāritāḥ
|
Vocative |
गणकारिते
gaṇakārite
|
गणकारिते
gaṇakārite
|
गणकारिताः
gaṇakāritāḥ
|
Accusative |
गणकारिताम्
gaṇakāritām
|
गणकारिते
gaṇakārite
|
गणकारिताः
gaṇakāritāḥ
|
Instrumental |
गणकारितया
gaṇakāritayā
|
गणकारिताभ्याम्
gaṇakāritābhyām
|
गणकारिताभिः
gaṇakāritābhiḥ
|
Dative |
गणकारितायै
gaṇakāritāyai
|
गणकारिताभ्याम्
gaṇakāritābhyām
|
गणकारिताभ्यः
gaṇakāritābhyaḥ
|
Ablative |
गणकारितायाः
gaṇakāritāyāḥ
|
गणकारिताभ्याम्
gaṇakāritābhyām
|
गणकारिताभ्यः
gaṇakāritābhyaḥ
|
Genitive |
गणकारितायाः
gaṇakāritāyāḥ
|
गणकारितयोः
gaṇakāritayoḥ
|
गणकारितानाम्
gaṇakāritānām
|
Locative |
गणकारितायाम्
gaṇakāritāyām
|
गणकारितयोः
gaṇakāritayoḥ
|
गणकारितासु
gaṇakāritāsu
|