| Singular | Dual | Plural |
Nominativo |
गणकारिता
gaṇakāritā
|
गणकारिते
gaṇakārite
|
गणकारिताः
gaṇakāritāḥ
|
Vocativo |
गणकारिते
gaṇakārite
|
गणकारिते
gaṇakārite
|
गणकारिताः
gaṇakāritāḥ
|
Acusativo |
गणकारिताम्
gaṇakāritām
|
गणकारिते
gaṇakārite
|
गणकारिताः
gaṇakāritāḥ
|
Instrumental |
गणकारितया
gaṇakāritayā
|
गणकारिताभ्याम्
gaṇakāritābhyām
|
गणकारिताभिः
gaṇakāritābhiḥ
|
Dativo |
गणकारितायै
gaṇakāritāyai
|
गणकारिताभ्याम्
gaṇakāritābhyām
|
गणकारिताभ्यः
gaṇakāritābhyaḥ
|
Ablativo |
गणकारितायाः
gaṇakāritāyāḥ
|
गणकारिताभ्याम्
gaṇakāritābhyām
|
गणकारिताभ्यः
gaṇakāritābhyaḥ
|
Genitivo |
गणकारितायाः
gaṇakāritāyāḥ
|
गणकारितयोः
gaṇakāritayoḥ
|
गणकारितानाम्
gaṇakāritānām
|
Locativo |
गणकारितायाम्
gaṇakāritāyām
|
गणकारितयोः
gaṇakāritayoḥ
|
गणकारितासु
gaṇakāritāsu
|