Singular | Dual | Plural | |
Nominative |
गणच्छन्दः
gaṇacchandaḥ |
गणच्छन्दसी
gaṇacchandasī |
गणच्छन्दांसि
gaṇacchandāṁsi |
Vocative |
गणच्छन्दः
gaṇacchandaḥ |
गणच्छन्दसी
gaṇacchandasī |
गणच्छन्दांसि
gaṇacchandāṁsi |
Accusative |
गणच्छन्दः
gaṇacchandaḥ |
गणच्छन्दसी
gaṇacchandasī |
गणच्छन्दांसि
gaṇacchandāṁsi |
Instrumental |
गणच्छन्दसा
gaṇacchandasā |
गणच्छन्दोभ्याम्
gaṇacchandobhyām |
गणच्छन्दोभिः
gaṇacchandobhiḥ |
Dative |
गणच्छन्दसे
gaṇacchandase |
गणच्छन्दोभ्याम्
gaṇacchandobhyām |
गणच्छन्दोभ्यः
gaṇacchandobhyaḥ |
Ablative |
गणच्छन्दसः
gaṇacchandasaḥ |
गणच्छन्दोभ्याम्
gaṇacchandobhyām |
गणच्छन्दोभ्यः
gaṇacchandobhyaḥ |
Genitive |
गणच्छन्दसः
gaṇacchandasaḥ |
गणच्छन्दसोः
gaṇacchandasoḥ |
गणच्छन्दसाम्
gaṇacchandasām |
Locative |
गणच्छन्दसि
gaṇacchandasi |
गणच्छन्दसोः
gaṇacchandasoḥ |
गणच्छन्दःसु
gaṇacchandaḥsu गणच्छन्दस्सु gaṇacchandassu |