Sanskrit tools

Sanskrit declension


Declension of गणच्छन्दस् gaṇacchandas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative गणच्छन्दः gaṇacchandaḥ
गणच्छन्दसी gaṇacchandasī
गणच्छन्दांसि gaṇacchandāṁsi
Vocative गणच्छन्दः gaṇacchandaḥ
गणच्छन्दसी gaṇacchandasī
गणच्छन्दांसि gaṇacchandāṁsi
Accusative गणच्छन्दः gaṇacchandaḥ
गणच्छन्दसी gaṇacchandasī
गणच्छन्दांसि gaṇacchandāṁsi
Instrumental गणच्छन्दसा gaṇacchandasā
गणच्छन्दोभ्याम् gaṇacchandobhyām
गणच्छन्दोभिः gaṇacchandobhiḥ
Dative गणच्छन्दसे gaṇacchandase
गणच्छन्दोभ्याम् gaṇacchandobhyām
गणच्छन्दोभ्यः gaṇacchandobhyaḥ
Ablative गणच्छन्दसः gaṇacchandasaḥ
गणच्छन्दोभ्याम् gaṇacchandobhyām
गणच्छन्दोभ्यः gaṇacchandobhyaḥ
Genitive गणच्छन्दसः gaṇacchandasaḥ
गणच्छन्दसोः gaṇacchandasoḥ
गणच्छन्दसाम् gaṇacchandasām
Locative गणच्छन्दसि gaṇacchandasi
गणच्छन्दसोः gaṇacchandasoḥ
गणच्छन्दःसु gaṇacchandaḥsu
गणच्छन्दस्सु gaṇacchandassu