Singular | Dual | Plural | |
Nominativo |
गणच्छन्दः
gaṇacchandaḥ |
गणच्छन्दसी
gaṇacchandasī |
गणच्छन्दांसि
gaṇacchandāṁsi |
Vocativo |
गणच्छन्दः
gaṇacchandaḥ |
गणच्छन्दसी
gaṇacchandasī |
गणच्छन्दांसि
gaṇacchandāṁsi |
Acusativo |
गणच्छन्दः
gaṇacchandaḥ |
गणच्छन्दसी
gaṇacchandasī |
गणच्छन्दांसि
gaṇacchandāṁsi |
Instrumental |
गणच्छन्दसा
gaṇacchandasā |
गणच्छन्दोभ्याम्
gaṇacchandobhyām |
गणच्छन्दोभिः
gaṇacchandobhiḥ |
Dativo |
गणच्छन्दसे
gaṇacchandase |
गणच्छन्दोभ्याम्
gaṇacchandobhyām |
गणच्छन्दोभ्यः
gaṇacchandobhyaḥ |
Ablativo |
गणच्छन्दसः
gaṇacchandasaḥ |
गणच्छन्दोभ्याम्
gaṇacchandobhyām |
गणच्छन्दोभ्यः
gaṇacchandobhyaḥ |
Genitivo |
गणच्छन्दसः
gaṇacchandasaḥ |
गणच्छन्दसोः
gaṇacchandasoḥ |
गणच्छन्दसाम्
gaṇacchandasām |
Locativo |
गणच्छन्दसि
gaṇacchandasi |
गणच्छन्दसोः
gaṇacchandasoḥ |
गणच्छन्दःसु
gaṇacchandaḥsu गणच्छन्दस्सु gaṇacchandassu |