Sanskrit tools

Sanskrit declension


Declension of गणता gaṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणता gaṇatā
गणते gaṇate
गणताः gaṇatāḥ
Vocative गणते gaṇate
गणते gaṇate
गणताः gaṇatāḥ
Accusative गणताम् gaṇatām
गणते gaṇate
गणताः gaṇatāḥ
Instrumental गणतया gaṇatayā
गणताभ्याम् gaṇatābhyām
गणताभिः gaṇatābhiḥ
Dative गणतायै gaṇatāyai
गणताभ्याम् gaṇatābhyām
गणताभ्यः gaṇatābhyaḥ
Ablative गणतायाः gaṇatāyāḥ
गणताभ्याम् gaṇatābhyām
गणताभ्यः gaṇatābhyaḥ
Genitive गणतायाः gaṇatāyāḥ
गणतयोः gaṇatayoḥ
गणतानाम् gaṇatānām
Locative गणतायाम् gaṇatāyām
गणतयोः gaṇatayoḥ
गणतासु gaṇatāsu