Singular | Dual | Plural | |
Nominativo |
गणता
gaṇatā |
गणते
gaṇate |
गणताः
gaṇatāḥ |
Vocativo |
गणते
gaṇate |
गणते
gaṇate |
गणताः
gaṇatāḥ |
Acusativo |
गणताम्
gaṇatām |
गणते
gaṇate |
गणताः
gaṇatāḥ |
Instrumental |
गणतया
gaṇatayā |
गणताभ्याम्
gaṇatābhyām |
गणताभिः
gaṇatābhiḥ |
Dativo |
गणतायै
gaṇatāyai |
गणताभ्याम्
gaṇatābhyām |
गणताभ्यः
gaṇatābhyaḥ |
Ablativo |
गणतायाः
gaṇatāyāḥ |
गणताभ्याम्
gaṇatābhyām |
गणताभ्यः
gaṇatābhyaḥ |
Genitivo |
गणतायाः
gaṇatāyāḥ |
गणतयोः
gaṇatayoḥ |
गणतानाम्
gaṇatānām |
Locativo |
गणतायाम्
gaṇatāyām |
गणतयोः
gaṇatayoḥ |
गणतासु
gaṇatāsu |