Sanskrit tools

Sanskrit declension


Declension of गणदास gaṇadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणदासः gaṇadāsaḥ
गणदासौ gaṇadāsau
गणदासाः gaṇadāsāḥ
Vocative गणदास gaṇadāsa
गणदासौ gaṇadāsau
गणदासाः gaṇadāsāḥ
Accusative गणदासम् gaṇadāsam
गणदासौ gaṇadāsau
गणदासान् gaṇadāsān
Instrumental गणदासेन gaṇadāsena
गणदासाभ्याम् gaṇadāsābhyām
गणदासैः gaṇadāsaiḥ
Dative गणदासाय gaṇadāsāya
गणदासाभ्याम् gaṇadāsābhyām
गणदासेभ्यः gaṇadāsebhyaḥ
Ablative गणदासात् gaṇadāsāt
गणदासाभ्याम् gaṇadāsābhyām
गणदासेभ्यः gaṇadāsebhyaḥ
Genitive गणदासस्य gaṇadāsasya
गणदासयोः gaṇadāsayoḥ
गणदासानाम् gaṇadāsānām
Locative गणदासे gaṇadāse
गणदासयोः gaṇadāsayoḥ
गणदासेषु gaṇadāseṣu