Singular | Dual | Plural | |
Nominative |
गणदासः
gaṇadāsaḥ |
गणदासौ
gaṇadāsau |
गणदासाः
gaṇadāsāḥ |
Vocative |
गणदास
gaṇadāsa |
गणदासौ
gaṇadāsau |
गणदासाः
gaṇadāsāḥ |
Accusative |
गणदासम्
gaṇadāsam |
गणदासौ
gaṇadāsau |
गणदासान्
gaṇadāsān |
Instrumental |
गणदासेन
gaṇadāsena |
गणदासाभ्याम्
gaṇadāsābhyām |
गणदासैः
gaṇadāsaiḥ |
Dative |
गणदासाय
gaṇadāsāya |
गणदासाभ्याम्
gaṇadāsābhyām |
गणदासेभ्यः
gaṇadāsebhyaḥ |
Ablative |
गणदासात्
gaṇadāsāt |
गणदासाभ्याम्
gaṇadāsābhyām |
गणदासेभ्यः
gaṇadāsebhyaḥ |
Genitive |
गणदासस्य
gaṇadāsasya |
गणदासयोः
gaṇadāsayoḥ |
गणदासानाम्
gaṇadāsānām |
Locative |
गणदासे
gaṇadāse |
गणदासयोः
gaṇadāsayoḥ |
गणदासेषु
gaṇadāseṣu |