Singular | Dual | Plural | |
Nominativo |
गणदासः
gaṇadāsaḥ |
गणदासौ
gaṇadāsau |
गणदासाः
gaṇadāsāḥ |
Vocativo |
गणदास
gaṇadāsa |
गणदासौ
gaṇadāsau |
गणदासाः
gaṇadāsāḥ |
Acusativo |
गणदासम्
gaṇadāsam |
गणदासौ
gaṇadāsau |
गणदासान्
gaṇadāsān |
Instrumental |
गणदासेन
gaṇadāsena |
गणदासाभ्याम्
gaṇadāsābhyām |
गणदासैः
gaṇadāsaiḥ |
Dativo |
गणदासाय
gaṇadāsāya |
गणदासाभ्याम्
gaṇadāsābhyām |
गणदासेभ्यः
gaṇadāsebhyaḥ |
Ablativo |
गणदासात्
gaṇadāsāt |
गणदासाभ्याम्
gaṇadāsābhyām |
गणदासेभ्यः
gaṇadāsebhyaḥ |
Genitivo |
गणदासस्य
gaṇadāsasya |
गणदासयोः
gaṇadāsayoḥ |
गणदासानाम्
gaṇadāsānām |
Locativo |
गणदासे
gaṇadāse |
गणदासयोः
gaṇadāsayoḥ |
गणदासेषु
gaṇadāseṣu |