| Singular | Dual | Plural |
Nominative |
गणदीक्षा
gaṇadīkṣā
|
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षाः
gaṇadīkṣāḥ
|
Vocative |
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षाः
gaṇadīkṣāḥ
|
Accusative |
गणदीक्षाम्
gaṇadīkṣām
|
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षाः
gaṇadīkṣāḥ
|
Instrumental |
गणदीक्षया
gaṇadīkṣayā
|
गणदीक्षाभ्याम्
gaṇadīkṣābhyām
|
गणदीक्षाभिः
gaṇadīkṣābhiḥ
|
Dative |
गणदीक्षायै
gaṇadīkṣāyai
|
गणदीक्षाभ्याम्
gaṇadīkṣābhyām
|
गणदीक्षाभ्यः
gaṇadīkṣābhyaḥ
|
Ablative |
गणदीक्षायाः
gaṇadīkṣāyāḥ
|
गणदीक्षाभ्याम्
gaṇadīkṣābhyām
|
गणदीक्षाभ्यः
gaṇadīkṣābhyaḥ
|
Genitive |
गणदीक्षायाः
gaṇadīkṣāyāḥ
|
गणदीक्षयोः
gaṇadīkṣayoḥ
|
गणदीक्षाणाम्
gaṇadīkṣāṇām
|
Locative |
गणदीक्षायाम्
gaṇadīkṣāyām
|
गणदीक्षयोः
gaṇadīkṣayoḥ
|
गणदीक्षासु
gaṇadīkṣāsu
|