Sanskrit tools

Sanskrit declension


Declension of गणदीक्षा gaṇadīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणदीक्षा gaṇadīkṣā
गणदीक्षे gaṇadīkṣe
गणदीक्षाः gaṇadīkṣāḥ
Vocative गणदीक्षे gaṇadīkṣe
गणदीक्षे gaṇadīkṣe
गणदीक्षाः gaṇadīkṣāḥ
Accusative गणदीक्षाम् gaṇadīkṣām
गणदीक्षे gaṇadīkṣe
गणदीक्षाः gaṇadīkṣāḥ
Instrumental गणदीक्षया gaṇadīkṣayā
गणदीक्षाभ्याम् gaṇadīkṣābhyām
गणदीक्षाभिः gaṇadīkṣābhiḥ
Dative गणदीक्षायै gaṇadīkṣāyai
गणदीक्षाभ्याम् gaṇadīkṣābhyām
गणदीक्षाभ्यः gaṇadīkṣābhyaḥ
Ablative गणदीक्षायाः gaṇadīkṣāyāḥ
गणदीक्षाभ्याम् gaṇadīkṣābhyām
गणदीक्षाभ्यः gaṇadīkṣābhyaḥ
Genitive गणदीक्षायाः gaṇadīkṣāyāḥ
गणदीक्षयोः gaṇadīkṣayoḥ
गणदीक्षाणाम् gaṇadīkṣāṇām
Locative गणदीक्षायाम् gaṇadīkṣāyām
गणदीक्षयोः gaṇadīkṣayoḥ
गणदीक्षासु gaṇadīkṣāsu