| Singular | Dual | Plural |
Nominativo |
गणदीक्षा
gaṇadīkṣā
|
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षाः
gaṇadīkṣāḥ
|
Vocativo |
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षाः
gaṇadīkṣāḥ
|
Acusativo |
गणदीक्षाम्
gaṇadīkṣām
|
गणदीक्षे
gaṇadīkṣe
|
गणदीक्षाः
gaṇadīkṣāḥ
|
Instrumental |
गणदीक्षया
gaṇadīkṣayā
|
गणदीक्षाभ्याम्
gaṇadīkṣābhyām
|
गणदीक्षाभिः
gaṇadīkṣābhiḥ
|
Dativo |
गणदीक्षायै
gaṇadīkṣāyai
|
गणदीक्षाभ्याम्
gaṇadīkṣābhyām
|
गणदीक्षाभ्यः
gaṇadīkṣābhyaḥ
|
Ablativo |
गणदीक्षायाः
gaṇadīkṣāyāḥ
|
गणदीक्षाभ्याम्
gaṇadīkṣābhyām
|
गणदीक्षाभ्यः
gaṇadīkṣābhyaḥ
|
Genitivo |
गणदीक्षायाः
gaṇadīkṣāyāḥ
|
गणदीक्षयोः
gaṇadīkṣayoḥ
|
गणदीक्षाणाम्
gaṇadīkṣāṇām
|
Locativo |
गणदीक्षायाम्
gaṇadīkṣāyām
|
गणदीक्षयोः
gaṇadīkṣayoḥ
|
गणदीक्षासु
gaṇadīkṣāsu
|