Sanskrit tools

Sanskrit declension


Declension of गणदीक्षिणी gaṇadīkṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गणदीक्षिणी gaṇadīkṣiṇī
गणदीक्षिण्यौ gaṇadīkṣiṇyau
गणदीक्षिण्यः gaṇadīkṣiṇyaḥ
Vocative गणदीक्षिणि gaṇadīkṣiṇi
गणदीक्षिण्यौ gaṇadīkṣiṇyau
गणदीक्षिण्यः gaṇadīkṣiṇyaḥ
Accusative गणदीक्षिणीम् gaṇadīkṣiṇīm
गणदीक्षिण्यौ gaṇadīkṣiṇyau
गणदीक्षिणीः gaṇadīkṣiṇīḥ
Instrumental गणदीक्षिण्या gaṇadīkṣiṇyā
गणदीक्षिणीभ्याम् gaṇadīkṣiṇībhyām
गणदीक्षिणीभिः gaṇadīkṣiṇībhiḥ
Dative गणदीक्षिण्यै gaṇadīkṣiṇyai
गणदीक्षिणीभ्याम् gaṇadīkṣiṇībhyām
गणदीक्षिणीभ्यः gaṇadīkṣiṇībhyaḥ
Ablative गणदीक्षिण्याः gaṇadīkṣiṇyāḥ
गणदीक्षिणीभ्याम् gaṇadīkṣiṇībhyām
गणदीक्षिणीभ्यः gaṇadīkṣiṇībhyaḥ
Genitive गणदीक्षिण्याः gaṇadīkṣiṇyāḥ
गणदीक्षिण्योः gaṇadīkṣiṇyoḥ
गणदीक्षिणीनाम् gaṇadīkṣiṇīnām
Locative गणदीक्षिण्याम् gaṇadīkṣiṇyām
गणदीक्षिण्योः gaṇadīkṣiṇyoḥ
गणदीक्षिणीषु gaṇadīkṣiṇīṣu