| Singular | Dual | Plural |
Nominative |
गणदेवता
gaṇadevatā
|
गणदेवते
gaṇadevate
|
गणदेवताः
gaṇadevatāḥ
|
Vocative |
गणदेवते
gaṇadevate
|
गणदेवते
gaṇadevate
|
गणदेवताः
gaṇadevatāḥ
|
Accusative |
गणदेवताम्
gaṇadevatām
|
गणदेवते
gaṇadevate
|
गणदेवताः
gaṇadevatāḥ
|
Instrumental |
गणदेवतया
gaṇadevatayā
|
गणदेवताभ्याम्
gaṇadevatābhyām
|
गणदेवताभिः
gaṇadevatābhiḥ
|
Dative |
गणदेवतायै
gaṇadevatāyai
|
गणदेवताभ्याम्
gaṇadevatābhyām
|
गणदेवताभ्यः
gaṇadevatābhyaḥ
|
Ablative |
गणदेवतायाः
gaṇadevatāyāḥ
|
गणदेवताभ्याम्
gaṇadevatābhyām
|
गणदेवताभ्यः
gaṇadevatābhyaḥ
|
Genitive |
गणदेवतायाः
gaṇadevatāyāḥ
|
गणदेवतयोः
gaṇadevatayoḥ
|
गणदेवतानाम्
gaṇadevatānām
|
Locative |
गणदेवतायाम्
gaṇadevatāyām
|
गणदेवतयोः
gaṇadevatayoḥ
|
गणदेवतासु
gaṇadevatāsu
|