Sanskrit tools

Sanskrit declension


Declension of गणदेवता gaṇadevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणदेवता gaṇadevatā
गणदेवते gaṇadevate
गणदेवताः gaṇadevatāḥ
Vocative गणदेवते gaṇadevate
गणदेवते gaṇadevate
गणदेवताः gaṇadevatāḥ
Accusative गणदेवताम् gaṇadevatām
गणदेवते gaṇadevate
गणदेवताः gaṇadevatāḥ
Instrumental गणदेवतया gaṇadevatayā
गणदेवताभ्याम् gaṇadevatābhyām
गणदेवताभिः gaṇadevatābhiḥ
Dative गणदेवतायै gaṇadevatāyai
गणदेवताभ्याम् gaṇadevatābhyām
गणदेवताभ्यः gaṇadevatābhyaḥ
Ablative गणदेवतायाः gaṇadevatāyāḥ
गणदेवताभ्याम् gaṇadevatābhyām
गणदेवताभ्यः gaṇadevatābhyaḥ
Genitive गणदेवतायाः gaṇadevatāyāḥ
गणदेवतयोः gaṇadevatayoḥ
गणदेवतानाम् gaṇadevatānām
Locative गणदेवतायाम् gaṇadevatāyām
गणदेवतयोः gaṇadevatayoḥ
गणदेवतासु gaṇadevatāsu