| Singular | Dual | Plural |
Nominativo |
गणदेवता
gaṇadevatā
|
गणदेवते
gaṇadevate
|
गणदेवताः
gaṇadevatāḥ
|
Vocativo |
गणदेवते
gaṇadevate
|
गणदेवते
gaṇadevate
|
गणदेवताः
gaṇadevatāḥ
|
Acusativo |
गणदेवताम्
gaṇadevatām
|
गणदेवते
gaṇadevate
|
गणदेवताः
gaṇadevatāḥ
|
Instrumental |
गणदेवतया
gaṇadevatayā
|
गणदेवताभ्याम्
gaṇadevatābhyām
|
गणदेवताभिः
gaṇadevatābhiḥ
|
Dativo |
गणदेवतायै
gaṇadevatāyai
|
गणदेवताभ्याम्
gaṇadevatābhyām
|
गणदेवताभ्यः
gaṇadevatābhyaḥ
|
Ablativo |
गणदेवतायाः
gaṇadevatāyāḥ
|
गणदेवताभ्याम्
gaṇadevatābhyām
|
गणदेवताभ्यः
gaṇadevatābhyaḥ
|
Genitivo |
गणदेवतायाः
gaṇadevatāyāḥ
|
गणदेवतयोः
gaṇadevatayoḥ
|
गणदेवतानाम्
gaṇadevatānām
|
Locativo |
गणदेवतायाम्
gaṇadevatāyām
|
गणदेवतयोः
gaṇadevatayoḥ
|
गणदेवतासु
gaṇadevatāsu
|