Singular | Dual | Plural | |
Nominative |
गणधरः
gaṇadharaḥ |
गणधरौ
gaṇadharau |
गणधराः
gaṇadharāḥ |
Vocative |
गणधर
gaṇadhara |
गणधरौ
gaṇadharau |
गणधराः
gaṇadharāḥ |
Accusative |
गणधरम्
gaṇadharam |
गणधरौ
gaṇadharau |
गणधरान्
gaṇadharān |
Instrumental |
गणधरेण
gaṇadhareṇa |
गणधराभ्याम्
gaṇadharābhyām |
गणधरैः
gaṇadharaiḥ |
Dative |
गणधराय
gaṇadharāya |
गणधराभ्याम्
gaṇadharābhyām |
गणधरेभ्यः
gaṇadharebhyaḥ |
Ablative |
गणधरात्
gaṇadharāt |
गणधराभ्याम्
gaṇadharābhyām |
गणधरेभ्यः
gaṇadharebhyaḥ |
Genitive |
गणधरस्य
gaṇadharasya |
गणधरयोः
gaṇadharayoḥ |
गणधराणाम्
gaṇadharāṇām |
Locative |
गणधरे
gaṇadhare |
गणधरयोः
gaṇadharayoḥ |
गणधरेषु
gaṇadhareṣu |