Sanskrit tools

Sanskrit declension


Declension of गणधर gaṇadhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणधरः gaṇadharaḥ
गणधरौ gaṇadharau
गणधराः gaṇadharāḥ
Vocative गणधर gaṇadhara
गणधरौ gaṇadharau
गणधराः gaṇadharāḥ
Accusative गणधरम् gaṇadharam
गणधरौ gaṇadharau
गणधरान् gaṇadharān
Instrumental गणधरेण gaṇadhareṇa
गणधराभ्याम् gaṇadharābhyām
गणधरैः gaṇadharaiḥ
Dative गणधराय gaṇadharāya
गणधराभ्याम् gaṇadharābhyām
गणधरेभ्यः gaṇadharebhyaḥ
Ablative गणधरात् gaṇadharāt
गणधराभ्याम् gaṇadharābhyām
गणधरेभ्यः gaṇadharebhyaḥ
Genitive गणधरस्य gaṇadharasya
गणधरयोः gaṇadharayoḥ
गणधराणाम् gaṇadharāṇām
Locative गणधरे gaṇadhare
गणधरयोः gaṇadharayoḥ
गणधरेषु gaṇadhareṣu