Singular | Dual | Plural | |
Nominativo |
गणधरः
gaṇadharaḥ |
गणधरौ
gaṇadharau |
गणधराः
gaṇadharāḥ |
Vocativo |
गणधर
gaṇadhara |
गणधरौ
gaṇadharau |
गणधराः
gaṇadharāḥ |
Acusativo |
गणधरम्
gaṇadharam |
गणधरौ
gaṇadharau |
गणधरान्
gaṇadharān |
Instrumental |
गणधरेण
gaṇadhareṇa |
गणधराभ्याम्
gaṇadharābhyām |
गणधरैः
gaṇadharaiḥ |
Dativo |
गणधराय
gaṇadharāya |
गणधराभ्याम्
gaṇadharābhyām |
गणधरेभ्यः
gaṇadharebhyaḥ |
Ablativo |
गणधरात्
gaṇadharāt |
गणधराभ्याम्
gaṇadharābhyām |
गणधरेभ्यः
gaṇadharebhyaḥ |
Genitivo |
गणधरस्य
gaṇadharasya |
गणधरयोः
gaṇadharayoḥ |
गणधराणाम्
gaṇadharāṇām |
Locativo |
गणधरे
gaṇadhare |
गणधरयोः
gaṇadharayoḥ |
गणधरेषु
gaṇadhareṣu |