| Singular | Dual | Plural |
Nominative |
गणनायिका
gaṇanāyikā
|
गणनायिके
gaṇanāyike
|
गणनायिकाः
gaṇanāyikāḥ
|
Vocative |
गणनायिके
gaṇanāyike
|
गणनायिके
gaṇanāyike
|
गणनायिकाः
gaṇanāyikāḥ
|
Accusative |
गणनायिकाम्
gaṇanāyikām
|
गणनायिके
gaṇanāyike
|
गणनायिकाः
gaṇanāyikāḥ
|
Instrumental |
गणनायिकया
gaṇanāyikayā
|
गणनायिकाभ्याम्
gaṇanāyikābhyām
|
गणनायिकाभिः
gaṇanāyikābhiḥ
|
Dative |
गणनायिकायै
gaṇanāyikāyai
|
गणनायिकाभ्याम्
gaṇanāyikābhyām
|
गणनायिकाभ्यः
gaṇanāyikābhyaḥ
|
Ablative |
गणनायिकायाः
gaṇanāyikāyāḥ
|
गणनायिकाभ्याम्
gaṇanāyikābhyām
|
गणनायिकाभ्यः
gaṇanāyikābhyaḥ
|
Genitive |
गणनायिकायाः
gaṇanāyikāyāḥ
|
गणनायिकयोः
gaṇanāyikayoḥ
|
गणनायिकानाम्
gaṇanāyikānām
|
Locative |
गणनायिकायाम्
gaṇanāyikāyām
|
गणनायिकयोः
gaṇanāyikayoḥ
|
गणनायिकासु
gaṇanāyikāsu
|