Sanskrit tools

Sanskrit declension


Declension of गणनायिका gaṇanāyikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणनायिका gaṇanāyikā
गणनायिके gaṇanāyike
गणनायिकाः gaṇanāyikāḥ
Vocative गणनायिके gaṇanāyike
गणनायिके gaṇanāyike
गणनायिकाः gaṇanāyikāḥ
Accusative गणनायिकाम् gaṇanāyikām
गणनायिके gaṇanāyike
गणनायिकाः gaṇanāyikāḥ
Instrumental गणनायिकया gaṇanāyikayā
गणनायिकाभ्याम् gaṇanāyikābhyām
गणनायिकाभिः gaṇanāyikābhiḥ
Dative गणनायिकायै gaṇanāyikāyai
गणनायिकाभ्याम् gaṇanāyikābhyām
गणनायिकाभ्यः gaṇanāyikābhyaḥ
Ablative गणनायिकायाः gaṇanāyikāyāḥ
गणनायिकाभ्याम् gaṇanāyikābhyām
गणनायिकाभ्यः gaṇanāyikābhyaḥ
Genitive गणनायिकायाः gaṇanāyikāyāḥ
गणनायिकयोः gaṇanāyikayoḥ
गणनायिकानाम् gaṇanāyikānām
Locative गणनायिकायाम् gaṇanāyikāyām
गणनायिकयोः gaṇanāyikayoḥ
गणनायिकासु gaṇanāyikāsu