| Singular | Dual | Plural |
Nominativo |
गणनायिका
gaṇanāyikā
|
गणनायिके
gaṇanāyike
|
गणनायिकाः
gaṇanāyikāḥ
|
Vocativo |
गणनायिके
gaṇanāyike
|
गणनायिके
gaṇanāyike
|
गणनायिकाः
gaṇanāyikāḥ
|
Acusativo |
गणनायिकाम्
gaṇanāyikām
|
गणनायिके
gaṇanāyike
|
गणनायिकाः
gaṇanāyikāḥ
|
Instrumental |
गणनायिकया
gaṇanāyikayā
|
गणनायिकाभ्याम्
gaṇanāyikābhyām
|
गणनायिकाभिः
gaṇanāyikābhiḥ
|
Dativo |
गणनायिकायै
gaṇanāyikāyai
|
गणनायिकाभ्याम्
gaṇanāyikābhyām
|
गणनायिकाभ्यः
gaṇanāyikābhyaḥ
|
Ablativo |
गणनायिकायाः
gaṇanāyikāyāḥ
|
गणनायिकाभ्याम्
gaṇanāyikābhyām
|
गणनायिकाभ्यः
gaṇanāyikābhyaḥ
|
Genitivo |
गणनायिकायाः
gaṇanāyikāyāḥ
|
गणनायिकयोः
gaṇanāyikayoḥ
|
गणनायिकानाम्
gaṇanāyikānām
|
Locativo |
गणनायिकायाम्
gaṇanāyikāyām
|
गणनायिकयोः
gaṇanāyikayoḥ
|
गणनायिकासु
gaṇanāyikāsu
|