Sanskrit tools

Sanskrit declension


Declension of गणपतिनाथ gaṇapatinātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपतिनाथः gaṇapatināthaḥ
गणपतिनाथौ gaṇapatināthau
गणपतिनाथाः gaṇapatināthāḥ
Vocative गणपतिनाथ gaṇapatinātha
गणपतिनाथौ gaṇapatināthau
गणपतिनाथाः gaṇapatināthāḥ
Accusative गणपतिनाथम् gaṇapatinātham
गणपतिनाथौ gaṇapatināthau
गणपतिनाथान् gaṇapatināthān
Instrumental गणपतिनाथेन gaṇapatināthena
गणपतिनाथाभ्याम् gaṇapatināthābhyām
गणपतिनाथैः gaṇapatināthaiḥ
Dative गणपतिनाथाय gaṇapatināthāya
गणपतिनाथाभ्याम् gaṇapatināthābhyām
गणपतिनाथेभ्यः gaṇapatināthebhyaḥ
Ablative गणपतिनाथात् gaṇapatināthāt
गणपतिनाथाभ्याम् gaṇapatināthābhyām
गणपतिनाथेभ्यः gaṇapatināthebhyaḥ
Genitive गणपतिनाथस्य gaṇapatināthasya
गणपतिनाथयोः gaṇapatināthayoḥ
गणपतिनाथानाम् gaṇapatināthānām
Locative गणपतिनाथे gaṇapatināthe
गणपतिनाथयोः gaṇapatināthayoḥ
गणपतिनाथेषु gaṇapatinātheṣu