| Singular | Dual | Plural |
Nominativo |
गणपतिनाथः
gaṇapatināthaḥ
|
गणपतिनाथौ
gaṇapatināthau
|
गणपतिनाथाः
gaṇapatināthāḥ
|
Vocativo |
गणपतिनाथ
gaṇapatinātha
|
गणपतिनाथौ
gaṇapatināthau
|
गणपतिनाथाः
gaṇapatināthāḥ
|
Acusativo |
गणपतिनाथम्
gaṇapatinātham
|
गणपतिनाथौ
gaṇapatināthau
|
गणपतिनाथान्
gaṇapatināthān
|
Instrumental |
गणपतिनाथेन
gaṇapatināthena
|
गणपतिनाथाभ्याम्
gaṇapatināthābhyām
|
गणपतिनाथैः
gaṇapatināthaiḥ
|
Dativo |
गणपतिनाथाय
gaṇapatināthāya
|
गणपतिनाथाभ्याम्
gaṇapatināthābhyām
|
गणपतिनाथेभ्यः
gaṇapatināthebhyaḥ
|
Ablativo |
गणपतिनाथात्
gaṇapatināthāt
|
गणपतिनाथाभ्याम्
gaṇapatināthābhyām
|
गणपतिनाथेभ्यः
gaṇapatināthebhyaḥ
|
Genitivo |
गणपतिनाथस्य
gaṇapatināthasya
|
गणपतिनाथयोः
gaṇapatināthayoḥ
|
गणपतिनाथानाम्
gaṇapatināthānām
|
Locativo |
गणपतिनाथे
gaṇapatināthe
|
गणपतिनाथयोः
gaṇapatināthayoḥ
|
गणपतिनाथेषु
gaṇapatinātheṣu
|