| Singular | Dual | Plural |
Nominative |
गणपतिभट्टः
gaṇapatibhaṭṭaḥ
|
गणपतिभट्टौ
gaṇapatibhaṭṭau
|
गणपतिभट्टाः
gaṇapatibhaṭṭāḥ
|
Vocative |
गणपतिभट्ट
gaṇapatibhaṭṭa
|
गणपतिभट्टौ
gaṇapatibhaṭṭau
|
गणपतिभट्टाः
gaṇapatibhaṭṭāḥ
|
Accusative |
गणपतिभट्टम्
gaṇapatibhaṭṭam
|
गणपतिभट्टौ
gaṇapatibhaṭṭau
|
गणपतिभट्टान्
gaṇapatibhaṭṭān
|
Instrumental |
गणपतिभट्टेन
gaṇapatibhaṭṭena
|
गणपतिभट्टाभ्याम्
gaṇapatibhaṭṭābhyām
|
गणपतिभट्टैः
gaṇapatibhaṭṭaiḥ
|
Dative |
गणपतिभट्टाय
gaṇapatibhaṭṭāya
|
गणपतिभट्टाभ्याम्
gaṇapatibhaṭṭābhyām
|
गणपतिभट्टेभ्यः
gaṇapatibhaṭṭebhyaḥ
|
Ablative |
गणपतिभट्टात्
gaṇapatibhaṭṭāt
|
गणपतिभट्टाभ्याम्
gaṇapatibhaṭṭābhyām
|
गणपतिभट्टेभ्यः
gaṇapatibhaṭṭebhyaḥ
|
Genitive |
गणपतिभट्टस्य
gaṇapatibhaṭṭasya
|
गणपतिभट्टयोः
gaṇapatibhaṭṭayoḥ
|
गणपतिभट्टानाम्
gaṇapatibhaṭṭānām
|
Locative |
गणपतिभट्टे
gaṇapatibhaṭṭe
|
गणपतिभट्टयोः
gaṇapatibhaṭṭayoḥ
|
गणपतिभट्टेषु
gaṇapatibhaṭṭeṣu
|